________________
लुङ्
तिङन्तार्णवतरणिः-गकारामात्मनेपदानि । ३२१ द्विः अरिष्येतां अरिष्येथां अगरिष्यावहि ब. अगरिष्यन्त अगरिष्यध्य अगरिष्याहि गूरी-धातोर्हेतुगिणच्- लट् लिट् लुट् लट्
प्र. ए. गरयते गरयांचने गरयिता गर्रायष्यते
लोट् लङ् विधिलिङ, "पाशीर्लिङ - लुङ प्र. ए. गरयतां अगरयत गरयेत गयिषीष्ट अजगरत
लुङ, अगयिष्यतगूरी-धातास्सन- लद
प्र. ए. जुरिषते अजगरिषिष्ट अजुरिषिष्यत गूरी-धातोर्यङ:- लट् । लुङ
प्र. ए. नागर्यते अजोगूरिष्ट गूरी- धातोर्य लुक्-लट्- जोगरीति-जागर्ति गुरी-उटामने-शः। लट्- गुरते-जुगुरे-गुरिता-अरिष्ट--अगुरिष्यत गंध-अर्दने-स्वार्थणि
लट् गंधयते गंधयसे
गंधये गंधयेते गंधयेथे गंधयावहे गंधयन्ते गंधयध्ये
गंधयामहे लिद
म.
गंधयांचके गंधयांचकाते गंधयांचक्रिरे
गंधयांचऋषे गंधयांचाथे गंधयांचध्ये
गंधयांचवे गंधयांचवहे गंधयांचवमहे
गंधयिता गंर्धायतारी गंर्धायतारः
गंधयितासे गंर्धायतासाथे गंर्धायताध्वं
गंधयिताहे गंर्धायतास्वहे गंयितास्महे
द
गंधयिष्यते गंधयिष्येते गंर्धायष्यन्ते
गंर्धायष्यसे गंधयिष्येथे गंधयिष्यध्ये
गंधयिष्ये गंधयिष्यावहे गंधयिष्यामहे