________________
प्र.
म.
तिङन्तार्णवतरणिः-गकारामात्मनेपदानि ।
- लोद गंधयतां
गंधयस्व गंधये गंधयेतां
गंधयेथां गंधयावहै गंधयन्ता गंधयध्वं गंधयामहै
लङ,
अगंधयत अगंधयेतां अगंधयन्त
अगंधयथाः अगंधयेथां . अगंधयध्वं. विधिलिङ
अगंधये अगंधयार्वाह अगंधयाहि
म.
गंधयेत गंधयेयातां गंधयेरन्
गंधयेथाः गंधयेयांयां गंधयध्वं पाशीलिङ
गंधयेय गंधयेहि गंधयेमहि
गंधयिषीष्ट गंधयिषीयास्तां गंधयिषीरन
गंर्धायषीष्ठाः . गंधयिषीय गंधयिषीयास्थां गंधयिषीवहि गंधयिषीध्वं गंधयिषीहि
अजगंधत अजगंधेतां अजगंधन्त
अजगंधयाः अजगंधेयां अजगंधध्यं
अजगंधे अजगंधावहे अजगंधामहे
ल
अगंधयिष्यत द्विः अगंधयिष्येतां
अगंधयिष्यन्त गंध-अर्दने- लट्
म. ए. गंधयते
अगंधयिष्यथाः अगंधयिष्येथां अगंधयिष्यध्वं
लिद गंधयांच
अगंधयिष्ये अगंधयिष्यावहि अगंधयिष्यामहि
लुड.. अजगंधत