________________
20
प्र. ए.
विधिलिङ्
प्र. ए. चालण्व्येत
कवि-धातोर्यङ्लुक्-लट्
तिङन्तार्णवतरणिः - ककारादिपरस्मैदानि ।
लड
चाकण व्यत
काक्षिकांक्षायां
प्र. ए.
प्र. ए. चालण्वीति - चालत
लुट्
प्र. ए. चालविष्यति
लट् चालवण्यते
कष - हिंसार्थ:
प्र. ए.
प्र. ए. चाकृण्व्यात्
द्वि. चाव्यास्तां
प्र. ए.
•
क-हसने
प्र. ए.
यङ
प्र. ए. चाकांक्ष्यते
लङ्
विधिलिङ्ग द्विवचनं
प्र. ए. अचारात्रीत चालण् चाकृण्व्यात् चाकणव्यातां
आशीर्लिङ्
कण-ग
लङ् अचाकृण्विष्यत
लट् कांति
लट् कर्षाति
य
चाकष्यते
लट् कखति
य
प्र. ए. चाकख्यते
लोद चाव्यतां
श्राशीर्लिङ
लुङ
चाकृविषीष्ट चविष्ट
लट्
प्र. ए. कर्णाति
य
.
प्र. ए. चंकण्यते
लिट् चालण्खामास
करो- नोच्यते - श्रस्यायमर्थइतिविशिष्यनोच्यते
लट्-ऋगति - शेषं पूर्ववत्
लोट्
चालण्वीतु चालण्तु- चाण्तात्
लुड
चालवीत्
हेतुमणिच् कांतर्यात- कांक्षयते
हेतुमणिच् कापर्यात - काण्यते
हेतुर्माणिच् कखर्यात - कखयते
यड लुक् चाकांतीति-चाकांष्टि
लुट् चालविता
लुड
चावीष्यत
सन्
चिकांक्षिपति
यङ लुक्
चाकणीति चाष्ट
हेतुमणिच् काणयति- काणयते
सन्
चिकषिषति
यङ लुक्
चाकखीति चाकक्ति
संन् चिकखिपति
सन्
चिकणिषति
यड लुक्
चंकणीति - चंकति