SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 20 प्र. ए. विधिलिङ् प्र. ए. चालण्व्येत कवि-धातोर्यङ्लुक्-लट् तिङन्तार्णवतरणिः - ककारादिपरस्मैदानि । लड चाकण व्यत काक्षिकांक्षायां प्र. ए. प्र. ए. चालण्वीति - चालत लुट् प्र. ए. चालविष्यति लट् चालवण्यते कष - हिंसार्थ: प्र. ए. प्र. ए. चाकृण्व्यात् द्वि. चाव्यास्तां प्र. ए. • क-हसने प्र. ए. यङ प्र. ए. चाकांक्ष्यते लङ् विधिलिङ्ग द्विवचनं प्र. ए. अचारात्रीत चालण् चाकृण्व्यात् चाकणव्यातां आशीर्लिङ् कण-ग लङ् अचाकृण्विष्यत लट् कांति लट् कर्षाति य चाकष्यते लट् कखति य प्र. ए. चाकख्यते लोद चाव्यतां श्राशीर्लिङ लुङ चाकृविषीष्ट चविष्ट लट् प्र. ए. कर्णाति य . प्र. ए. चंकण्यते लिट् चालण्खामास करो- नोच्यते - श्रस्यायमर्थइतिविशिष्यनोच्यते लट्-ऋगति - शेषं पूर्ववत् लोट् चालण्वीतु चालण्तु- चाण्तात् लुड चालवीत् हेतुमणिच् कांतर्यात- कांक्षयते हेतुमणिच् कापर्यात - काण्यते हेतुर्माणिच् कखर्यात - कखयते यड लुक् चाकांतीति-चाकांष्टि लुट् चालविता लुड चावीष्यत सन् चिकांक्षिपति यङ लुक् चाकणीति चाष्ट हेतुमणिच् काणयति- काणयते सन् चिकषिषति यङ लुक् चाकखीति चाकक्ति संन् चिकखिपति सन् चिकणिषति यड लुक् चंकणीति - चंकति
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy