________________
तिङन्तार्णवसरणि:-ककारादिपरस्मैपदानि । अवध-ऋथ-थ-हिसार्थः-लद हेतुण्णि प्र. ए. क्वति क्वाथयति-क्वाथयते
बडा यङ लुक प्र. ए. चिवधिषति चाकथ्यते चाकथीति-चाकथ्यि
- अवशिष्टयोरप्येवमेवरूपाणीतिबोध्यम् । चपि- शब्दतिचित्-लद हेतुर्माण्णच सनः । म. ए. कंपति संपर्यात चितपिति यह
यड लुक प्र. ए. चाप्यते चापीति-चाप्ति जुत्त-संस्त्याने-बंधुषुध-लद
हेतुमणिणच् प्र. ए. कोर्लात . कोलति-कोलयते
सन्
यह
प्र. ए. चुकालिति-चुकुलिषति चोकुल्यते
यङलुक . . चोकुलीति-चाकुल्ति .. सवढे-निष्पा- लद हेतुमण्णिच्
प्र.ए. क्वति. क्वाथयति-क्वाथयते चिकथिषति ..
प्र. ए. चाक्कथ्यते - चाकथीति-चाकथ्यि घर-संचलने-. .. लट् हेतुमण्णिच्.. सन .. प्र. ए. क्षति तारयति-क्षारयते चितरिषति
यह . . यह लुक प्र.ए. चाक्षर्यते चातरीति-चार्ति -नये- लद हेतुमगिणच्
म. ए. क्षाति तापयति-तापयते चितासति
प्र. ए. चातायते चातेति-चाताति ऋश-अव्हानेरोटनेच- लद
लुद लुङ * प्र. ए. क्रोशति क्रोष्टा अकुतत . कुच-प्रतिष्टंभसंपर्चनकौटिल्यधिलेखनेषु- . ... लद लिट .
. प्र. ए. कोचति चुकोच-शेषं पूर्ववत् कम-गती--लट्-कति-लुङ् अपीत-अकासीत .
१४