SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ivajibo for ब. द्वि. A iv jio to द्वि. is choots ए. द्वि. ब. ivahoo is द्वि. प्र. घृणोति - घर्णेति घृणुत:-घर्णुतः घृण्वन्ति - घर्णुवंति प्र. तिङन्तार्णवतरणिः - धकारादिपरस्मैपदानि । लट् जघ जघृणतुः नघृणः प्र. घर्णिता घर्णिता घर्णितार: प्र. घर्णिष्यति घर्णिष्यतः घर्णिष्यन्ति - T. म. घृणोषि - घणैषि घृणुथः-घर्णुथः घृणुथ - घणुंथ अघृणात्-अघणीत् लिद म. नघर्णिय जघृणथुः जघृण लुट् म. घर्णितासि घर्णितास्यः घर्णितास्य लट् प्र. घृणोतु घतु घृणुतात् घृणुतघां घृण्वन्तु - घण्वन्तु म. घर्णिष्यसि घर्णिष्यथः घर्णिष्यथ लोद उत्तम घृणवानि - घर्णवानि घृणुवाव-घृणुवाव घृणुवाम-घर्णवाम लङ म. उ. घृणोमि घर्णोमि घृणुव:-घर्णुवः घृणुमः-घर्णुमः म. उ. जघर्ण जघृणिव जघृणिम उ. घर्णितास्मि घर्णितास्वः घर्णितास्मः उ. घृणु-घर्णु-घृणुतात् घृणुतं-घर्णुतं घृणुत-घर्णत घर्णिष्यामि घर्णिष्यावः घर्णिष्यामः अघृणोः-प्रघर्णेाः ३२९
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy