________________
३२८
तिङन्तार्णवतरणिः-घकारादिपरस्मैपदानि ।
आशीर्लिङ
घुण्यास्तां घुण्यासुः
घुण्यास्तं घुण्यास्त
घुण्यास्व घुण्यास्म
म.
अघोणीत अघोणीः अघोणिषं अघोणिष्टां अघोणिष्टं
ঘাষিত अघोणिषु अघोणिष्ट
স্মঘাযিল लड़ प्र. अघोणिष्यत्
স্মঘাযিল: अघोणिष्यं द्विः अघोणिष्यतां अघोणिष्यतं अघोणिष्याव ब. अघोणिष्यन् अघोणिष्यत স্মঘাযিসাম घुणधातोहंतुर्मागणच- लद लिट् लुट् लट् प्र. ए. घोणति घोणयामास घोयता घोयिष्यति लोट्
लङ् विधिलिङ, .. प्र. ए. घोणयतु-घोणयतात् अघोणयत् घोणयेत् घोण्यात
प्र. ए. अनघुणत् अघोयिष्यतं घुण-धातासन-लट् . प्र. ए. जुणिपति-जुघोणिपति अजुघोणिषीत् अजुघोणिषीष्यत् घुण-धातोर्यङ - लट् .
प्र. ए. जोधुण्यते अजोधुणिष्ट अजोधुणिष्यत घुण-धातोर्यङ्लुक- लट्
प्र. ए. जोधुणीति-जोघोगित अजोघुणीत अजोधुणिष्यत धूर्ण-भमणे- लट् लिट् लुट्
प्र. ए. घूर्णति जुपूर्ण पूर्णिता घुर-भीमादृशब्दयो:- लट् लिट्
लद प्र. ए. घुति जुघोर . अघोरीत घुट-प्रतिघाते- लट् लुङ, लङ
प्र. ए. घुटति अघुटीत अघुटिष्यत एणु-दीप्ती-उ... प्रायंस्वरितेत घृणुतेइत्यादि
तूड