________________
३२७
तिङन्तार्णवतरणिः-घकारादिपरस्मैपदानि ।
लिद
जुघोण
जुघोण जुघुणतुः जुघुणः
जुधुणिव
অঘায়িত্ব जुघुणयुः जुघुण लुद
जुधुणिम
घोणिता घोणितारो घोणितारः
घोणितासि घाणितास्थः घोणितास्थ
घोणितास्मि घोणितास्वः घोणितास्मः
प.
घोणिण्याति घोणिष्यतः घोणिन्ति
घोणियसि घोणिष्यथः घोणिष्यथ लोट
घोणिष्यामि घोणिष्यावः घोणिष्यामः
घुणतु-घोणतात घुण-घोणतात घुणतां घुणन्तु
घुणत ल
घुणतं
घुणानि घुणाव घुणाम
अघुणत अघुणतां अघुणन
अघुणः अघुणतं . अघुणत
अघुणं अघुणाव
अघुणाम
विधिलिङ
घुणेत
घुणे: घुणेतं
घुणेतां
घुणेयं घुणेव घुणेम
घुणेयुः
घुणेत
प्राशोलिङ्ग
घुण्यात
घुण्याः
घुण्यासं