SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३२६. ए. schoo द्वि. ब. प्र. तिङन्तावतरणि:- घकारादिपरस्मैपदानि । जघास जक्षतुः जक्षुः लुङ प्र. ए. अघसत् घस्ल - धातोर्हेतुमणिच् - लट् jio is लुद प्र. ए. घस्ता अथश: ब. प्रा-गंधोपादाने- लट् प्र. ए. जिघ्रति यङ् प्र. ए. जाघत्स्यते · द्या - धातोर्हतुमरिणच्- लट् प्र. ए. घ्रायात् घेयात् घसेचनेलट् प्र. ए. घरति यङ लुक प्र. ए. घासयति - घासयते लिट् लट् घयति :- घुणभ्रमणे - म. जघसिथ - जघस्य प्र. घुि घुणतः घुणन्ति जक्षथुः जत लेट् प्र. ए. जिघ्रतु- जिघ्रतात् आशीर्लिङ लङ अघत्स्यत् प्र. ए. घ्रापयति- घ्रापयते लिद जन हेतुमणिच् घारयति - ते लोट् घसतु लट् लुङ अघ्रासीत्-अघ्रात् सन् लट् जिघ्रासति यङ् लुक्-लट् जानोति- जाघ्राति म. यङ् लुक् जाघसीति- जाघस्ति घुणास घुणथः घु उ. जघास- जघस जक्षिव नक्षिम लङ. अघसत् सन् लट् जिघत्सति लुट् घाता जाघरीति- जाघर्त धातुतुल्यानि - इतिशप् लङ् अजिघ्रत् सन् लट् जिघृर्षात उ. घुणामि विधिलिङ घसेत् घुणावः घुणाम: लट् प्रास्यति विधिलिङ् जिघेत् जीते अवशिष्टरूपाणिगृधा लड़ अनास्यत् यङ् जिघ्रीयते यङ Y
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy