SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि । ३२५ लड द्विः अघाधिष्टां-अघिष्टां अघाघिष्ट-अघिष्टं अघाधिष्व-अघधिष्व ब. अघाघिषुः-अघधिषुः अघाधिष्ट-अघघिष्ट अघाघिष्म-अघिष्म . ฐี # लड़ अघघिष्यत अघिष्यः अघिष्यं अघघिष्यतां अघिष्यतं ঘঘিলান্ত ब. अघिष्यन् अर्घाघष्यत अघघिष्याम घव-धातोहेतुमण्णिच्- लद प्र. ए. घाघति अजीघघत अघायिष्यत् घघ-धातोस्सन्- लट् प्र. ए. जिघिति अजिCघषीत अजिघधिषिष्यत् घुघिर्-अविशब्दने- । लट् लिद लुट् लुट् । शब्देइत्येन्येपेठुः । घोषति जघाष घोषिता घोषिष्यति लोट लङ लिङ प्राशीलिंद म. ए. घोषयतु-घोषयतात अघोषत घोषेत घुष्यात प्र. ए. अघुपत-अघोषीत् अघोषिष्यतघुषिर्-धाताहेतुमगिणच्- लद प्र. ए. घोषति-घोषयतेघुषिर-धातोस्सन- लट् __प्र. ए. जुघोघिति-जुघुधिषति यह लट् यड, लुक-लट् प्र. ए. जोधु यते- नाघुषीति-जोघोष्टि . एषु-संघर्ष णे- लट् हेतुर्मागणच्- सन लट प्र. ए. घर्षति- घर्षर्यात-घर्षयते जिरिषति यह लद या लुक प्र. ए. जघृष्यते जरपृषीति अवशिष्टरूपाणिवषधातुतुल्यानीत्य ह्मानिघसल-अधने-अयनसार्वत्रिका-प्राशिष्यप्रयोगः । लट् ए. घसति घर्सास घसामि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy