________________
३२४
ivycho fo
द्वि.
ब.
iv chotis
iv chio is
iv jio jis
ब.
द्वि.
ब.
ivibo is
तिङन्तार्णबतरणिः - घकारादिपरस्मैपदानि ।
लुट्
प्र.
घघिता
घघित
घघितारः
प्र.
घघिष्यति
घघिष्यतः
घधिष्यन्ति
घधिष्यति
घघिष्यतः
घधिष्यन्ति
प्र.
घघत्
अघघतां
अघघ
प्र.
घघेत्
घर्ततां
घघेयुः
प्र.
घध्यात् घघ्यास्तां
घघ्यासुः
म.
घघितासि
घघितास्यः
घघितास्य
ऌट्
म.
घघियस
घघिष्यथः
घघिष्यथ
लोट्
म.
घघिष्यसि
घघिष्यथः
घघिष्यथ
लङ्
म.
अघघः
घघतं
अघघत
विधिलिङ
म.
घघेः
घघेतं
घघेत
आशीर्लिङ्ग
म.
घघ्याः
घघ्यास्तं
घघ्यास्त
लुङ
प्र.
घाघीत् अघघोत् अघाघी:- अघघीः
म.
उ.
घधितास्मि
घघितास्वः
घघितास्मः
उ.
घधिष्यामि
घघिष्यावः
घघिष्यामः
उ.
घघिष्यामि
घघिष्यावः
घघिष्यामः
उ.
अघघं
अघघाव
अघघाम
उ.
घघेव
घघेम
उ
घध्यासं
घध्यास्व
घघ्यास्म
.उ.
अघाधिषं अघधिषं