SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३३० तिङन्तार्णवतरणिः-घकारादिपरस्मैपदानि । लड. अघृणुतां-अघर्णतां अण्वन-अघर्खन अघृणुतं-अघणुतं अघृणुत-अघणुत उत्तम अघृणवं-अघर्णवं द्वि. ब. अघृणुव-अघर्गुव-अघर्ख अघृणम-अघणुम-अघृण्म विधिलिङ, म. ए. घृणुयात-घणुयात् घृणुयाः-घर्णयाः घृणुयां-घर्णयां द्वि. घृणुयातां-घर्णयातां घृणुयातं-घर्णयातं घृणयाव-घण्याव ब. घृणुयुः-घणुयुः घृणुयात-घणुयात घृणुयाम-घणुयाम प्राशोर्लिङ घृण्यात घृण्यास्तां घृण्यासुः घृण्याः घृण्यास्त घृण्यास्त घण्यासं घृण्यास्व घृण्यास्म म. अघोत अर्घार्णष्टां अर्णिषुः अघीः अर्णिष्टं अर्णिष्ट लङ अर्घार्णषं ঘষি अर्णिम अर्णिष्यत् अर्णिष्यः अर्घाणष्यं द्विः अर्घार्णष्यतां अर्घार्णष्यतं अर्घाणष्याव ब. अर्घाणष्यन् अर्घार्णष्यत अर्घार्णष्याम एणु-धातोहेतुर्माणच्- लद लिद - प्र. ए. घर्णयति घर्णयामास वर्णयिता लट् लोट लङ, विधिलिङ प्र. ए. धयिष्यति घर्णयतु-धर्णयतात् अघर्णयत् घर्णयेत पाशीर्लिङ् लुङ प्र. ए. घयात अजिघर्णत अवर्णयिष्यत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy