SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ घृणु- धातोर्यङ घृणु- धातोर्यङ् लुक् - लट् iv jio io. द्वि. ho is घट्ट - अनादरे - स्वार्थणिच् प्र. ए. घट्टयति द्वि. घट्टयतः घट्टयन्त iv jio to ए. तिङन्तार्णवतरणिः - घकारादिपरस्मैपदानि । - धातोस्सन्- लट् लुङ् प्र. ए. जिघृणिषति - जिर्घार्णिषति अजिर्घार्णिषीत् - अनिर्धार्णशिष्टां द्वि. ब. लट् प्र. ए. जरीघृण्यते ivajibo fo प्र. ए. जरीघृणीति - जरीघृथि प्र. घट्टयांचकार घट्टयां चक्रतुः घट्टयां चक्रुः प्र. घट्टयिता घयिता घट्टयतारः लुङ् अजरीघृणिष्ट प्र. घट्टयिष्यति घट्टयिष्यतः घट्टयिष्यन्ति लट् म. घट्टयसि घट्टयथः घट्टयथ लिद म. घट्टयांच घट्ट्यांचक्रथुः घट्टयांच लुट् म. घट्टथितासि घट्टयितास्यः घयितास्थ लट् म. घट्टयिष्यसि घट्टयिष्ययः घट्टयिष्यथ लोद म. अजरीघर्णीत् प्र. घट्टयतु- घट्टयतात् घट्टय- घट्टयतात् घट्टयतं घट्टयां घट्टयन्तु घट्टयत. उ. घट्टयामि घट्टयावः घट्टयामः उ. घट्ट्यांचकार घट्टयांचव घट्ट्यांचलम उ. घट्टयतास्मि घट्टयितास्वः घट्टयितास्मः घट्टयिष्यामि घट्टयिष्यात्रः घट्टयिष्यामः उ. घट्टयानि घट्टयाव 'घट्टयाम ३३१
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy