________________
ivajibo
schoo
ivjco is
vivatio is
द्वि.
iv jio ra
iv choo is
तिङन्तावतरणि: - शकारादिपरस्मैपदानि । ५३५
लद्
प्र.
श्रोष्यति
श्रोष्यतः
श्रोष्यन्ति
प्र.
अशृणोत् श्रशृणुतां
अण्वन्
प्र.
शृणुयात्
यातां
शृणुयुः
प्र.
शृणोतु श्रुतात् श्रुणु-शृणुत
तां
तं
शृण्वन्तु
प्र·
यात्
श्रयास्तां
श्रयासुः
प्र.
श्रोत्
श्रष्टां
श्रीषुः
म.
प्र.
अश्रोष्यत्
श्रोष्यसि
श्रोष्यथः
श्रोष्यथ
लाद
म.
त
लङ्
म.
अणोः
शृणुतं
गुत
विधिलिङ
म.
शृणुयाः
यातं
शृणुयात
आशीर्लिङ
म.
श्रयाः
श्रयास्तं
श्रयास्त
लुड
म.
श्रौषीः
अभीष्टं
अश्रौष्ट
लड
म.
अश्रोष्य:
उ.
श्रोष्यामि
श्रोष्यावः
श्रोष्यामः
उ.
हिनि
शृणवाव
शृणवाम
उ.
प्रणवं
अशृण्व-प्रणव अयम-शृणम
उ.
शृणुयां
शृणुयाव
शृणुयाम
उ.
यासं
श्रयास्व
श्रयास्म
उ.
अश्रौषं
श्रौष्ठव
अश्रौष्म
उ.
श्रोष्यं