________________
मिलार्णवतरणिः-पाकापवात्मनेपदानि ।
लह विधिलिङ प्राशीलिंद प्र. ए. वेदतां अधेदत वेदेत वेदिषीष्ट
लाट
प्र. ए. अत्वेदिष्ट अवेदिष्यत शुभ-संचलने- लद लिट् * प्र. ए. क्षोभते चुक्षुभे
लूद. मायने
तोभिता क्षोभिष्यते - लोट् लङ् विधिलिङ प्रायोलिक प्र. ए. क्षोभतां अक्षाभत क्षोभेत क्षोभिषीष्ट .. लुङ अक्षोभिष्ट लुङ् अक्षोभिष्यत
सपू-सामर्थ्य
ए. दि.
कल्पते कल्पते काल्पन्ते
कल्पसे कल्पेथे कल्पध्ये लिद .
कल्पे. कल्यावहे कल्पामहे
चलपे
चलपिधे-चलप्से चलये चक्रपाते चलपाथे चलपिवहे-चक्लपबहे चलपिर चलपिध्ये-चकमध्ये चलपिमहे-चलपमहे
परस्मैपदं-कल्पितासि-करप्तासि-इत्यादि
A
कल्पिता-करप्ता
कल्पितासे-करप्तासे कल्पितारी-करिप्तारी कल्पितासाथे- कल्प्तासाथे कल्पितार:-करप्तारः कल्पिताध्वे-कलाताध्ये परस्मैपदं
कल्प्तासीत्यादिउसम कल्पिताहे-कल्प्ताहे
कल्पितास्वहे-करप्तास्वहे ...ब. कल्पितास्महे-कल्प्तास्महे ।
बालप्तासमा कल्पितास्मः इत्यादि
..