SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ jiv jioofs ivajibo far द्वि. a. is choos द्वि. ब. schoo द्वि. ब. द्वि. s तिङन्तार्णवतरणिः - ककारादात्मनेपदानि । लद प्र. कल्पिष्यते - कल्प्स्यते कल्पिष्येते- कल्प्स्ये ते कल्पिष्यन्ते - कल्प्स्यन्ते परस्मैपदं - कल्प्स्यतीत्यादि प्र. कल्पतां कल्पेतां कल्पता द्वि. ब. प्र. प्रकल्पत कल्पेतां प्रकल्पन्त प्र. १७ कल्पे कल्पेयातां कल्पेरन लोद उत्तम कल्पिष्ये- कल्प्स्ये कल्पिष्यावहे - कल्प्स्यावहे कल्पिष्यामहे - कल्प्स्यामहे कल्प्स्यामः म. कल्पस्व कल्पेथां कल्पध्व लड् म. प्रकल्पथाः कल्पेथां अकल्पध्वं विधिलिङ म. कल्पेथाः कल्पेयाथां कल्पेध्वं श्राशीर्लिङ कल्पिषीष्ट - लप्सीष्ट कल्पिषीयास्तां-क्लप्सीयास्तां काल्पिषीरन्- लप्सीरन् म. कल्पिष्यसे- कल्प्स्यसे कल्पिष्येथे - कल्प्स्यथे कल्पिष्यध्ये- कल्प्स्यध्वे उ. कल्प कल्पाव कल्पाम उ. कल्पे प्रकल्पावहि प्रकल्पामहि उ. कल्पेय कल्पेवहि कल्पेमहि म. २५ कल्पिषीष्टा:- लप्सीष्टाः कल्पिषीयास्थां-क्लप्सीयास्यां कल्पिषीध्वं - क्लप्सीध्वं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy