________________
तिङन्तार्णवतरणिः-ककाराव्यात्मनेपदानि ।
५५
"उत्तम
ए. अकामयिष्ये-अमिष्ये द्वि. अकायिष्याहि-अमिष्याहि
__अकार्मायष्याहि-अमिष्याहि नयी-शब्दे-उन्दनेच- लट् ... लिट् लुट खट् प्र. ए. क्रयते चुकये क्रयिता ऋयिष्यते
लोद लङ् विधिलिङ प्राशीर्लिद प्र. ए. क्रयतां अक्रयत क्रयेत यिषीष्ट
लङ्
प्र. ए. अक्रयिष्ट समायो-विधूनने- लट् । प्र. ए. मायते
लोट् । प्र. ए. मायतां
_ अक्रयिष्यत लिद लुद चत्माये मायिता मयिष्यते
लड़ विर्धािला प्राशर्लिङ अत्मायत मायेत मायिषीष्ट
प्र. ए. अत्मायिष्ट अत्मायिष्यत कलशब्दसंख्यानयोः-लट्- कलते-शेषंकचधातुवत्
अशतिस्वामीत्तष्णीभावइत्यर्थःकल्ल-अध्यक्तशब्दे-लट्- कल्लते-शेषंपूर्ववत केधु-शब्द-लट्- केवते-शेषंकेपधातुवत केश-अव्यक्तायांवाचि-नेशते-शेषंपूर्ववत् काम-शब्दकुत्सायां- लट् लिद ...लद . . . खद ... प्र. ए. कासते कासांचक्र कासिता कासिष्यते
लोद लङ् विधिलिङ प्राशीलिङ प्र• ए• कासतां अकासत कासेत कसिषीष्ट
प्र. ए. अकासिष्ट अकासिष्यत काश-दीप्ती- लट् .. लिट्
प्र. ए. काशते चकाशे- शेषपूर्ववत अश्विदा-अव्यक्तशब्वे- लद लिट् लुद
प्र. ए. वेदते चित्विदे . .. बेदिता
खद वदिष्यते