SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ तिलावतरणिः-काराक्षात्मनेपदानि । . द्वि. अकामयत अकामयेतां अकामयंत अकामयथाः अकामयेथां अकामयध्वं. विधिलिङ्ग अकामये . अकामयाहि अकामयामहि कामयेत .. द्विः कामयेयातां ब. कामयेरन कामयेहि कामयेथाः • कामयेय कामयेयाथां कामयेध्वं कामयहि आशीर्लिङ् ए. कायिषीष्ट-कमिषीष्टा कामयिषीष्ठाः-कमिषीष्ठाः द्वि. कामयिषीयास्तां-कमिषीयास्तां कामयिषीयास्थां-कमिषीयास्यां ब. कार्मायषीरन-कमिषीरन कायिषीध्वं-कमिषीध्वं ए. कायिषीय-कमिषीय द्विः कामयिषीवहि-मिषीवहि ब. कायिषीमर्माह-कमिषीमहि उत्तम अचीकमत-अचकमत अचीकमेतां-अचकमेतां अचीकमंत-अचकमन्त म. अचीक्रमथा:-अचकमयाः अचीक्रमथां-अचकमेथां अचीकमध्यं-अचकमध्वं उत्सम ए. अचीकमे-अचकमे द्वि... अचीकमावहि-अचकमावहि । ब. अचीकमार्माह-अचक्रमामहि । लड् । अकार्मायष्यत-अमिष्यत अकायिष्यथा:-अमिष्यथाः : द्वि. अकायिष्येता-अमिष्यतां प्रकायिष्येथां-अमिष्येयां अकामयिष्यन्त-अमिष्यन्त ... प्रकायिष्यध्वं- अमिष्यध्वं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy