________________
तिलावतरणिः-काराक्षात्मनेपदानि ।
.
द्वि.
अकामयत अकामयेतां अकामयंत
अकामयथाः अकामयेथां अकामयध्वं. विधिलिङ्ग
अकामये . अकामयाहि अकामयामहि
कामयेत .. द्विः कामयेयातां ब. कामयेरन
कामयेहि
कामयेथाः • कामयेय कामयेयाथां कामयेध्वं कामयहि आशीर्लिङ्
ए. कायिषीष्ट-कमिषीष्टा कामयिषीष्ठाः-कमिषीष्ठाः द्वि. कामयिषीयास्तां-कमिषीयास्तां कामयिषीयास्थां-कमिषीयास्यां ब. कार्मायषीरन-कमिषीरन कायिषीध्वं-कमिषीध्वं
ए. कायिषीय-कमिषीय द्विः कामयिषीवहि-मिषीवहि ब. कायिषीमर्माह-कमिषीमहि
उत्तम
अचीकमत-अचकमत अचीकमेतां-अचकमेतां अचीकमंत-अचकमन्त
म. अचीक्रमथा:-अचकमयाः अचीक्रमथां-अचकमेथां अचीकमध्यं-अचकमध्वं
उत्सम
ए. अचीकमे-अचकमे द्वि... अचीकमावहि-अचकमावहि । ब. अचीकमार्माह-अचक्रमामहि ।
लड् । अकार्मायष्यत-अमिष्यत अकायिष्यथा:-अमिष्यथाः : द्वि. अकायिष्येता-अमिष्यतां प्रकायिष्येथां-अमिष्येयां
अकामयिष्यन्त-अमिष्यन्त ... प्रकायिष्यध्वं- अमिष्यध्वं