________________
३६५
तिङन्तार्यवतरणिः-नकारादिपरस्मैपदानि । ____ ला विधिलिड प्राशीर्लिङ, प्र. ए. जिनात जीनीयात जीयात
. बद अज्यास्यत-इत्यादयः खा-अवबोधने
लद
अान्यासात
म.
नानाति जानीतः जानन्ति
नानासि जानीथः नानीथ
नानामि जानीवः नानीमः
लिद
म.
जिनौ
जिजिथ-जिनाथ
जिजतुः
जिनयुः
जिज्ञा . जिजिव जिजिम
बिजुः
जिज
सुद
उ.
जाता
जतारी
जातासि ज्ञातास्थः ज्ञातास्थ
जातास्मि जातास्वः जातास्मः
ज्ञातारः
जाति ज्ञास्यतः ज्ञास्यन्ति
ज्ञास्यसि ज्ञास्यथः ज्ञास्यथ लोद
ज्ञास्यामि जास्यावः जास्यामः
उ.
जानातु-जानीताल जानीहि-जानीतात नानानि नानीतां जानीतं
जानाव नानन्तु जानीत
नानाम ला,
प्रजानात
अजानीतां ब. . अजानन
अजानाः अजानीतं
अजानां अजानीव पनानीम
शबानीत