SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३६५ तिङन्तार्यवतरणिः-नकारादिपरस्मैपदानि । ____ ला विधिलिड प्राशीर्लिङ, प्र. ए. जिनात जीनीयात जीयात . बद अज्यास्यत-इत्यादयः खा-अवबोधने लद अान्यासात म. नानाति जानीतः जानन्ति नानासि जानीथः नानीथ नानामि जानीवः नानीमः लिद म. जिनौ जिजिथ-जिनाथ जिजतुः जिनयुः जिज्ञा . जिजिव जिजिम बिजुः जिज सुद उ. जाता जतारी जातासि ज्ञातास्थः ज्ञातास्थ जातास्मि जातास्वः जातास्मः ज्ञातारः जाति ज्ञास्यतः ज्ञास्यन्ति ज्ञास्यसि ज्ञास्यथः ज्ञास्यथ लोद ज्ञास्यामि जास्यावः जास्यामः उ. जानातु-जानीताल जानीहि-जानीतात नानानि नानीतां जानीतं जानाव नानन्तु जानीत नानाम ला, प्रजानात अजानीतां ब. . अजानन अजानाः अजानीतं अजानां अजानीव पनानीम शबानीत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy