________________
पर
पृष्ठ
पृष्ठ भ-हिंसायां शप श्रा० ३८९ | तंचु-गत्यर्थः
शप् प० ३८७ गाभ-हिंसायां श्यन् प० ३८१ | तंचू-संकोचने
नम् प० ३६ णम-प्रव्हत्वशब्दे शप् प० ३८१ तट-उच्छाये शप् प० ३७ णय-गता शप श्रा० ३२ तडि-ताडने
शप् श्रा० Ste एल-गंधे
शप् प० ३१ तड-श्राघाते णिच प० ३९७ णश-प्रदर्शने श्यन् प० ३८१ तडि-भाषार्थः णिच पा० ४०१ णस-कौटिल्ये शप श्रा० ३८२ तत्रि-कुटुंबधारणे णिच् श्रा० ४०० णस-प्रव्हत्वशब्दे शप् प० तनु--विस्तारे उ: उ० ३६ णह-बंधने
श्यन् उ० तनु-अदोपहसनयोः णिच् उ० ३९७ णासु-शब्द
शप श्रा० ३८२ तंतस्-दुःखे । कंयादि प०. णित-चुंबने शप् प० ३८१ तप-दाहे
णिच श्रा० ४०१ णिजि-शुद्धी लक् श्रा०
तप-संतापे
शप् प० ३६० णिजिर्-शाचशोषणयोः प्रलुः उ० ४४४ | तप-ऐश्वर्येवा प्रयन् श्रा० ४०० दि-कुत्सायां शप् प० ३८० तम-कांक्षायां श्यन् प० णिढ-कुत्सान्निकर्षयोः शप 30. ३८१ तय-गती
शप प्रा० णिभ-हिंसायां शप् प० ३२ तर्द-हिंसायां शप् प० ३८४ णिल-गहने शः प० ३८२ | तर्ज-भर्त्सने
शप् प० ३८७ णिवि-सेचने-सेवनइति.
तर्ज-तर्जने
णिच प्रा० ४०० तरंगियां
शप् प० ४४३ तर्क-भाषार्थः णिच पा० ४०१ णिश-समाधा शप् प० ३८१ तरण-गती कंडवादि ० णिक-परिमाणे णिच प्रा० तल-प्रतिष्ठायां णिच. प० ३६७ णिसि-चुंबने
तसु-उपक्षये
श्यन् प० ३६२ णीज-प्रापणे शप् उ० ३८१ मि प्रकारे
णिच प्रा० ४०० णीव-स्थौल्ये
शप् प० ४४३
तायु-संतानपालनयोः शप प्रा० ४०० णु-स्तुती
लुक प० ३८१
तिक-गत्यर्थः शप प्रा० ३६६ णुद-प्रेरणे
शः उ० ३८२ तिक-गती-तिकस्कंदने अनुः प० ३६२ शः प० ३२
तिगच-पास्कंदने अनुः ५०, णू-स्तवने
शः प० ३२
तिन-निशाने पिच प० ३९७ णेढ-कुत्सानिकर्षयोः शप् उ० ३८१ तिज-निशाने शप प्रा० ४०० णेष--गती
शप प्रा० ३२ तिजे-क्षमायां श्यन श्रा० ४०० इति सकारादयः।
तिए-क्षरणार्थः शप प्रा० ३९८
तिम–पा भावे श्यन् प० ३६१ अथ तकारादयः ।
तिरस्-अंता कंड्यादि प० तक-हसने शप् प० ३८६ तिल-गती
शप ५० ३८८ कि-कजीवनेश प० ३६] तिल-मेहने
शः प० ३६६ तक्ष-त्वचने . शप् प० ३0 तिल-मेहने
णिच प०३७ ततू-तनूकरणे शप प० ३८८ तिल्ले-त्येके गि-गत्यर्थः । शप प० ३८६ | तीक--गत्यर्थः । शप श्रा० ३६६
लुक श्रा०
णुद-प्रेरणे
शप
40