SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ तितावसयि पाण्यात्मनेपदानि । २४५ करिष्यते .. ककियेते. ककिष्यन्ते ककिष्यसे . कियेथे ककिष्यध्ये लोदं ककिये . ककिष्यावहे ककिष्याम: - बाकता ककेतां ककन्तां ककस्व ककथां सके ककावर ककामहे ककध्वं प्राककत अककेतां अककन्त अक्रकथाः अकयां अककध्वं विधिलिङ्ग कके प्रकाहि चाककामहि ककेय ककेत ककेयातां करन् ककेहि ककथाः ककेयाथां ककेध्वं प्राशीलिद - कहि ककिपीछ ककिषीयास्तां ककिवीरन् ककिषीष्टाः ककिषीय किषीवास्थां. ककिषीवहि किषीवं ककिषीमहि चकिष्ट अकिषातां प्रकियत पाकविष्ठाः अर्काकमाथां अकिलु-ध्वं अकिषि अकिहि अकक्रिष्यहि - -
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy