________________
५००
तिङन्तार्णवतरणिः - रेफादिपरस्मैपदानि ।
रिगि- गत्यर्थ:- रिंगति
रट - परिभाषणे - रटति - रुठि - स्थेय
संवति -
रुठि -इत्यपरे - संठति
संतिरोडति रोडति
शेषं पूर्ववत्
रुड़ि- केचित् - रोड़ अनादर रोड़ - उन्मादेप - व्यक्तायां वाचि-रपति शेषंरटधातुवत् रफ-गतीरफति- शेषं पूर्ववत् रफि-गतो- रंफति- शेषं गिधातुवत् रण- शब्दे - रिवि-गत
रवि-गती
रक्ष- पालने - रक्षति रूप-भूषायां - रूपति - रठ- परिभाषणे - रठति
रस
- शब्दे - रह-त्यागे
रहि-गती
लिद लुद लट् लोट् रिरिंग रिंगिता रिंगिष्यति रिंगतु-रिंगतात्
रसति -
रहति
रंहति - रगतरगत
रगे- शंकायां
रण
-गती
रणति
णि- इति केचित् - रणति
राज़ - दीपो
शेषंरखधातुवत् शेषंगिधातुवत्
रणति शेषरपधातुवत् रिन्विति शेषंरुधिधातुवत् रन्वति शेषं पूर्वबत् शेषरणधातुवत् शेषंयषधातुवत् शेषं रणधातुवत्
रूठ-उपघाते
लट् लिट् लुट्
लुट्
लोट्
प्र. ए. रोठति रुरोठ रोठिता रोठिष्यति रोठतु-रोठतात् रुठि - गतौ- संठति रुठ संठिता संठिष्यति संतु-संवतात् रुप - हिंसायां - शेषति-रोष्ठ- शेषंरुठधातुवत
रिष - हिंसायां-रेषति-रेष्टा शेषंमिहधातुवत्
शेषंरणधातुवत्
शेषंपूर्ववत् शेषंरविधातुवत्
शेषंमधेधातुवत्
शेषंरसधातुवत्
शेषंपूर्ववत्
शेषं पूर्ववत् शेषयद्रधातुवत्
लिद प्र
लद प्र. ए. राजति - राजते- रेने-रराज
ब.
रेजतुः- रराजतुः रेनु:-ररानु: