________________
य-भाषार्थ:- लट् प्र. ए. रंघयते
युहि - भाषार्थ:- लट् प्र. ए. रंहयते
ज-हिंसायां
प्र
रेक
तिङन्तावतरणिः - रेफाट्यात्मनेपदानि ।
लु अररंघत
लट्
प्र. ए. रोजयते
व- वियोजन संपर्चनयो:- लट्
प्र. ए. रेचयते
1- त्यागे
लट्
प्र. ए. रहयते
च-प्रतियत्ले
लट्
प्र. ए. रचयते
कक्ष-पारुष्ये
लट् प्र. ए. रूक्षयते
रस- श्रास्वादनस्नेहनयो:- लट् प्र. ए. रसयते
रूप-रूपकयायां- लट्
प्र. ए. रूपयते
5
आशीर्लिङ्
प्र. ए. रूपयिषीष्ट
रविलेखने- लट् म० ए० रदति
लिद
रहयांच
लोद
रोजयतां
रख - गत्यर्थ:- रखति
रखि- गत्यर्थ:- रंखति - रमि- गत्यर्थ:- रंगति
लिट् रहयांचक्रे
लोट्
रचयतां
श्राशीर्लिङ रूक्षयिषीष्ट
लिट्
रसयांचक्रे
लुङ
अरंघयिष्यत
श्राशीर्लिङ
रचयिषीष्ट अरीरिचत.
लोद
रूपयतां
लुद
रचयिता
लुट् रहायता
लङ्
विधिलिङ्
रोजयत रोजयेत
लङ
अरचयत
लुड
रुरुतत
लुट् रसयिता
लुङ अरुरुपत
इति रेफाद्यात्मनेपदानि ।
अथ रेफादिपरस्मैपदं ।
लड़ अरूपयत
लड़
रूपयिष्यत
लिट् लुट् रराद रदिता रदिष्यति
लद
हथिष्यते
लिङ् रचयेत
लट् लोद
४९९
१
लद रयिष्यते
लिङ् रूपयेत
लट्
रसयिष्यते
रदतु-रदतात्
लड़ लिङ् आशीर्लिङ् लु
लुङ्
प्र. ए. अरदत रदेत् रयात अरादीत अरदीत अरदिष्यत्
राख्नु-शोषणालमर्दया:- राखति - शेषंयैौद्रधातुवत
शेषंरदधातुवत् शेषमदिधातुवत् शेषं पूर्ववत