SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ब.. प्र. म. चोकथा: तिङन्तार्णवतरणि:-अकारामात्मनेपदानि । द्वि. अंचिकितां अंचिकियां अंचिकिषावहै अंचिकिषन्तां अंचिकिषध्वं अंचिकिषामहै लङ् ए.. चिकिषत चिकिये ___ चिकिषतां चिकिषेथां आंचिकिषावहि यांचिकिषन्त आंचिकिषध्यं चिकिषाहि विधिलिङ् अंचिकित अंकिषेथाः अंचिकिषय अंचिकिषयातां अंििकयाथां अंकिषेहि ब. अंचिकिरन अंचिकिषेध्वं अंचिकिषमहि प्राशीर्लिङ् म. ए. . अंचिकिषिषीष्ट चिकिषिषीष्ठाः चिकिषिषीय .. दि. अंकिषिषीयास्तां अंचिकिषिषीयास्थां अंचिकिषिषीवहि अंधिकिषिषीरन् अंचिकिषिषीध्वं अंचिकिषिधीमहि ब. चिकिषिष्ट . चिकिषिष्टाः चिकिषिपातां चिकिषिषायां चिकिषिषत चिकिषिध्वं चिकिपिषि चिकिषिष्यहि चिकिषिमहि ब.. ब. आंचिकिषिष्यत चिकिषिष्यथाः चिकिषिष्ये चिकिषिष्यतां चिकिषिष्येथां चिकिषिष्यावहि आंचिकिषिष्यन्त चिकिषिष्यचं आंचिकिषिष्यामहि अघि गत्याक्षेपे-गती-गत्यारंभे च । वर्तमाने लद अंघसे अंधे মাঘ अंघावहे अंघन्ते अंघध्ये अंघामहे .. अंघते अंघेते ब.
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy