________________
श्रीतिङन्तार्णवतरणिः।
-10-60deo-01
श्रीमद्राजाधिराजमहाराजविजयनगरसंस्थापितकलिंगपृथ्वीसाम्राज्यभद्रासनपट्टभद्रनिनिंद्रप्रभावविशालयशः कर्पूरसुगंधकातरपिशुनपिपीलिकागवेषितक्षदरंध्रनीरंध्रक्षमारुंद्रसंस्कृतांधादिभाषाप्रवर्द्धक श्रीमदानंदगजपतिमहामहेन्द्राणामास्थानस्थितेन वैयाकरणेन धन्वाडगोपालकृष्णाचार्यसोमयाजिना तदाज्ञयैव निर्माय
तेभ्य उपायनीकृतः ति____ उन्तार्णवतरणिना
मको ग्रन्थः । बुभुत्सनां सुलभबोधोचित इति सर्वतः प्रचाराय
मुद्रापितः प्रकटीक्रियते ।
काश्याम् ।
मेडिकल हाल नाम्बियन्त्रालये ई. जे. लाजरस् कम्पन्याख्येन मुयित्वा प्रकाशितः ।
सं० १९५४-१८९७ ई०।