SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ३० तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः । अटतां अटतं अटाव . अटंतु अटत अटाम पाट्त पाटता पाटन प्राट: माटतं वाटत विधिलिड पाटं भाटाव पाटाम अटेत् __ अटेता अटेयुः अटेयं अटेव अटेम अटे अटेतं अटेत श्राशीलिड म. अट्याः अट्यास्तं अट्यास्त उ. अट्यात् अट्यास्तां अट्यासुः अट्यास अट्यास्व अट्यास्म आटी: आटीत आटिष्टां आटिषुः आटिष्टं आटिष्ट पाटिषं आटिव आटिष्म म. लद आटिष्यत् प्राटिष्यः आटिष्य आटिष्यतां आटिष्यतं आटिष्याव आटिष्यन् आटिष्यत आटिष्याम अटधाताहतुमणिन लिट् लुट प्र. ए. पाटयति पाटयामास प्रायिता आयात लोद लङ विधिलिङ आटयतु-पाटयतात आटयत आटयेत् श्राशीर्लि लुङ लट्-श्रा प्र. ह. पाट्यात टिटत् । पाटयिष्यत् पाटयते
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy