SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्र. लट् प्र. ए. dated प्र. ए. प्र. ए. votio द्वि. ivajibo is ए. द्वि. ivaho is ए. द्वि. तिङन्तार्णवतरणि:- अकारादिपरस्मैपदिनः । idio io लाट् daीयतां प्र. ति चटतः टंति प्र. चाट प्राटतुः चाटुः अटिता अदितारौ अटितार; लङ प्रववीयिष्यत अस्य यङ्लुक्नास्तिलुकापहारेण विषयत्वासंभवेनवो भावस्याप्रवृत्तेः प्र. प्रटिष्यति प्रटिष्यतः प्रटिष्यंति लुङ लङ विवीषीत् अविवषिष्यत् प्र. अनधातोर्यङ लिट् daीयांचक्रे लड़ वेत्रीयत लुङ् वेवीयिष्ट अट-गती लट् म. असि अटथः अटथ लिट् म. प्राटिय आटथुः चाट लुट् म. लुट् aatयिता विधिलिङ् वेवी येथ अटितासि अटितास्थः अटितास्थ लट् म. प्रटिष्यसि अटिष्यथः श्रटिष्यथ लाद लट् वेवीयिष्यते श्राशीर्लिङ् dवीयिषीष्ट म. उ. अटामि अटावः अटामः उ. नाट आटिव टिम उ. अटितास्मि अटितास्वः अटितास्मः उ. टिष्यामि अटिष्यावः अटिष्यामः उ. चटतु-अटतात् चाट-अटतात् अनि २९
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy