________________
तिङन्तार्यत्रतरणिः - हकारादिपरस्मैपदानि ।
लुट्
लद लट्
म. ए. हाता- हास्यति जहातु - जहितात नहीतात् जहिहि जहीहि लिङ आशीर्लिङ
लङ,
लु
प्र. ए. जहात् जह्यात्
हेयात् ग्रहासीत जिहर्ति होमान्
प्रसवोभि
हु-प्रसा
- तुष्टा- घयन् लट, लिट.
हि-गती - वृद्धीच धनुः लट प्र. ए. हिनोति
लुट लोट्
लुट
प्र. ए. हृष्यति जहर्ष हर्षिता हर्षिष्यति हृष्यतु-तात लङ विधिलिङ, आशीर्लिङ,
लुङ.
लुङ.
अहृष्यत् हृष्येत् हृष्यात् ग्रहृषत् अहर्षिष्यत
लङ
अहिनोत्
लुङ,
अहेष्यत्
हिल-भावकरणे - शः लट,
हिसि - हिंसायां श्नम् लट्
हर्ष-हिंसायां
विधिलिङ,
हिनुयात्
तुमच्
लिङ हिंस्यात्
लाट
लिट् लुट, लूट, जिघाय हेता हेष्यति हिनोतु तात्
सन.
निघीषतिइत्यादि
हेठ - भूतप्रादुर्भावे ना. लद प्र. ए. हेट्नाति
हायतिते
प्र. ए. हिनस्ति हिंस्तः- हिंसति
लिट लुट.
लूट.
लोद प्र. ए. हिलति निहेल हेलिता हेलिष्यति हेलतु -हेलतात
लुङ
श्रहिंसी
लोट् म.
हेटा
ल्हपः श्रव्यक्तायांवाचि- स्वार्थणिच लट्
म. ए.
आशीर्लिङ लुङ.
हयात
प्र. ए. ल्हापर्यात
लड
ग्रहास्यत्
५००
लुङ. अजीहयत अजीहयत
सुद
हिंसिता
लिट् ल्हापयांचकार
लट्
लु
लुट्
प्र. ए. हर्षयति हर्षयिता हर्षयिष्यति
हैषीत्