SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३४९ तिङन्तार्णवतरणिः-चकारामात्मनेपदानि । आशीलिङ चकिषीयास्तां चकिषीयास्यां चकिषीवहि चकिषोरन् चकिषी चकिषीमहि ding म. लुङ अचकिष्ट अर्चाकष्ठाः अर्चाकषि अर्धाकषातां अकिषायां अचकिवहि अचकिषत अचकिळ अकिष्महि लद अचकिष्यत अकिष्यथाः अचकिष्ये अर्चाकष्यतां अचकिष्येयां अचकिष्यावह अर्चाकष्यन्त अचकिष्यध्वं अकिष्यामहि चक-धाताहंतुर्मागणच्- लद प्र. ए. चाकयते अचीचकत अचाकयिष्यत चक-धातास्सन- लद . प्र. ए. चिकिषते अचिकिषिष्ट अचिचकिषिष्यत चक-धातार्यङ्- लट् प्र. ए. चाचक्यते अचाचकिष्ट अचा कष्यत वक-धातोयड लुक- लद प्र. ए. चाचकीति-चाक्ति अचाचकीत अचाचकिष्यत चेष्ट-चेष्टायां- लद लिद लुद खद लोद ____.प्र. ए. चेष्टते चिचेष्ट चेष्टिता चेष्टिष्यते चेष्टतां लङ, विधिलिङ् पाशीलिङ् . प्र. ए. अचेष्टत चेष्टेत .ष्टिषीष्ट अष्टिष्ट लङ, अचेष्टिष्यत-शेषंगोष्टधातुवत् - . चडि-कोपे-लद चंडते-थेषंकदिधातुवत् चय-गती-लट्- चयते-शेषंचकधातुवत चल-संघरणे-लट्- चलते-शेषंपूर्ववत् .. उ-चते-याचने- लट् लिट् लुक प्र. ए. चतते चेते. अचतिष्ट प्रतिष्यत.
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy