________________
३५० तिङन्ताणवतरणिः-धकारयात्मनेपदानि । उ-चढे-याचने-लट्- चदते-शषंधर्ववत् उ-चोय-प्रादानसंवरणयोः-लट्- चीवते-शेषपर्ववत उ-चाय-पूजायां-लद्- चायते-शेषंकासूधातुवत् .. . .. उ-चष-भक्षणे-लट्- चषते-शेषंचकधातुवत युङ -गती- लट् लिट् . लुट लुङ बङ :
. .प्र. ए. च्यववे चुच्यत्रे च्योता अच्यातिष्ट अच्योष्यत चष-हिंसायां-उ-शप-लद लिद लुट. . लट् .
प्र. ए. चषते चव चषिता षिष्यते
लोट्ल ल विधिलिङ् प्राशीलिङ लुङ म. ए. चषतां अचषत चेषेत चषिषीष्ट अचषिष्ट
तह अचषिष्यत क्षिड-व्यक्तायांवाची-लुक्- लट्
द्वि
चताथे चध्ये
चष्टे
चते चक्षाते
चत्वहे. चत्तते
. चाहे 4. लिद चचते-चख्ये-चक्शे चतिषे-चत्यि-चक्तिये चचक्षाते-वख्याते-वक्शाते चचक्षाथे-चख्याथे-चलाये चर्चाक्षरे-ख्यिरे-वक्शिरे चचतिध्ये-चख्यिध्ये-चरिशध्ये
उत्तम चचते-चचख्ये-चक्शे द्विः चतिवहे-चर्चाख्यवहे-क्शिवहे ब. चतिमहे-चख्यिमहे-चक्शिमहे
लिट् परस्मैपदं
चख्या-चक्शा चख्यिथ-चख्याथ-क्शिध-चक्शाथ द्वि. चख्यतुः-चक्यतुः चख्यथुः-चक्शथुः ब... बसका चक्शः . चख्य-चक्य..