SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ५१ उत्तम तिङन्तावितरणिक-चकारामात्मनेपदामि। लिट् ए. चख्या-चक्शा द्वि. . चख्यिव-चक्शिव ब. . चख्यिम-चक्शिम लुट् म. ए. ख्याता-क्शाता ख्यातासि-क्शातासि द्वि. ख्यातारौ-क्शातारों ख्यातासे-क्शातासे-ख्यातासाथै-क्यातासाथे ब. ख्यातार:-क्यातारः ख्यातास्य:-क्शातास्थः-ख्यातास्थ-क्शातास्थ ख्याताध्ये-क्शाताध्ये उसम ख्याताहे-ख्यातास्मि द्धिः ख्यातास्वहे-ख्यातास्व: ख्यातास्महे-ख्यातास्मः प्रथम ख्यास्यति-शार्यात-ख्यास्यते-तास्यते ख्यास्यत:-क्शास्यतः-ख्यास्यते-क्शास्यते ख्यान्ति-क्शास्यन्ति-ख्यास्यन्ते-क्शास्यन्ते मध्यम ख्यास्यसि-क्शास्यसि-ख्यास्यसे-क्शास्यसे ख्यास्यथा-वशास्यथः-ख्यास्येधे-क्शास्येधे ख्यास्यथ-क्यास्यथ-ख्यास्यध्यो-क्शास्यध्ये . उत्तम ख्यास्यामि-ख्यास्ये ख्यास्यावः-ख्यास्याबहे एवमेवस्थादेशेपोतिबोध्यम् ख्यास्यामः-ख्यास्यामहे लोद चा चते. चहातां चचाचा चतावहै चवतां .. चतामह द्वि. ब.
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy