________________
॥ श्रीगणेशाय नमः ॥
॥ श्रीहयग्रीवाय नमः ॥ ॥ श्रीमद्गुरुचरणारविंदाभ्यां नमः ॥ श्रीतिङन्तार्णवतरणिः।
श्रीमल्लक्ष्मीनृसिंहानिजजनसुखसंरक्षणोद्युक्तदीक्षस्वातुं पुर्व - सुरारेस्सपदिविदलयन् । स्तम्भतश्चाविरासीत् ॥ सोव्यात्सिंहाद्रिदेशे तदनु च विलसन् शत्रुबाधां व्यपार चातुं भक्तान् य ास्ते जगति विजयतां पावयन मढचांसि ॥ १ ॥ श्रीमान्यो वाजिवतो. मितशशिसुकरोत्कृष्टनित्यप्रभाभिहासभेक्तान चकास्ति स्मरणविविध-. चन्माप्रतापचयनः । सोव्यादृद्यात्सुखं नो मम सकलमनाभीष्टसिद्धिं च कुर्यात्यायान्मां सर्वदा सौ मम हृदि निवसन् । श्रेयसे चाशु भूयात् ॥२॥ ग्रन्थनिर्विघसिध्यर्थ विनाविघ्नप्रदं विभुं । विनानां विनसिध्यर्थ विघ्रराजं नमाम्यहं ॥ ३॥
__ आनन्दगजपतीन्द्रं सुगुणाकरमाश्रितोघमन्दारं । विबुधाश्रयमवतु विभुस्सुरवरवन्द्यो रमापतिर्नित्यं ॥ ४ ॥ आनन्देन्द्रमहीशितुर्वरगुणान्वतुं न कोपि क्षमो यचान्योन्यविरुद्धयो स्थिरमभद्वाणीनियारार्जवं । यत्तेजस्सविता च कीर्तिरतुला पूर्णेन्दुरस्या भवनाचेदीदृगतिप्रभा कथमभूदाल्हादकत्वं तथा ॥ ५ ॥ श्रीश्रीश्रीपरमेश्वरीवरकृपासंजातसर्वोच्छ्रयप्रख्यातप्रनुतचिलोकविबुधश्लाघ्यस्थिराधीशि. तुः । आनन्देन्द्रदयानिधेर्गुणनिधेर्विद्यानिधेषश्नीनिधेः कुर्वे प्रीतिनिधेः प्रसादवचसा तिवारिधेस्सत्तरं ॥६॥ स्वर्णादी विविधप्रशस्तमणिमुक्तादा नराणां भुविस्वाधीनस्वमनोनुसारिघटनां कर्तुं न शक्यं यथा । एवं तीरघृतादिके सति गृहे लड्वादिभक्ष्यादिकं कतुं न तम एव भाकुमनिशं त्विच्छन् यथा तिष्ठति । ०॥ तद्वत्युस्त. पसंचयपि सुकृताविच्छंश्च सन्दर्भतो ग्रन्थानां फलनं तु कष्टमपि च :