________________
तिङन्तार्णवतरणिः । ग्रन्थप्रणेतुस्तवं । सरन्यादिविचारणं सुकविता सत्कर्मदीक्षा तथा वाडाधुर्यमपीष्टदैवभजनं संरक्षणं ज्ञानिनां॥८॥ वीणावादनहूणशास्त्र. कलनं चागर्भलम्युच्छ्रयं चाश्वारोहणनेपुणं भुविनणां प्रायो न सन्त्येवहि ॥ एवं चेदपि शास्त्रसिद्धसहजप्रख्यातनानागुणा आनन्देन्द्रमहाप्रभो गुणनिधो सन्त्येव नान्यच तु ॥ ६ ॥ आनन्देन्द्रकृपालवप्रसरणात्सद्दन्थकाभवं तस्मात्साहसमच नास्ति मम तन्निष्पन्नशास्वामृतं । भुञ्जध्वं सुकुरुध्वमाशुसदयं धात्वर्धसञ्चिन्तनं मोदध्वं कृपया क्षमध्वमनिशं जेजीयतां मत्कृतिः ॥ १० ॥ आनन्देन्द्रस्तिन्तार्णवतरिणिरिति न्यासयन्नामधेयं कोमुद्यास्सर्वरूपाण्यलसमुखमहाकष्टसाध्यानि मत्वा । तस्मादस्माद् बुधानां झडिति सुलभता धर्यबोधक्रमेण प्रत्यक्षं सर्वशास्त्रप्रमितिविषयतां वीक्ष्य चेनां वितेने ॥ ११ ॥ धन्याडवंशाख्यपयोब्धिजातसम्पर्णचन्द्रो रघुपत्यभिज्ञः । श्रीभाष्यसंचारणदक्षदीक्षग्रीवेदवेदाङ्गसमर्थ आसीत् ॥ १२ ॥ तस्यरसोरुकवितादिसमयशास्त्री कोलाहलाङ्कनरसिंहमहाबुधेन्द्रः । श्रीसत्यसन्धगुरुभिस्सह राजधानीमेतामवाप्य विभपूर्णदयेकपाच: । १३ । तस्योरसो निखिलेशास्तसमग्रवेदी छात्रः पितुर्वरजनार्दननामधेयः । गोपालकृष्णविबुधः परतत्ववेदी तस्यात्मजा भवदतीव नृपालपूज्यः । १४ ॥ वेंकटरमणो विबुधवरेण्यस्तस्य च तनयः पितृसदृशासी । शमदमयुक्तस्सकलपुराणप्रवचनदतो भगवति भक्तः ॥ १५ ॥ तस्याहंतनयो हयाननपदाजाध्यानसंवर्द्धितश्रीमद्याकरणादितन्तनिपुणा गो. पालकृष्णाभिदः । अज्ञप्नो विजयाभिधाननगरीसत्पाठशालान्तरे वकुं व्याकरणं समस्तमधतत्कृत्यं च सम्प्रेक्षितुं ॥ १६ ॥ श्रीमत्याणिनिसरजालमतदाष्यादिकं दीक्षिता दृष्टा पुंभिरशक्यमेतदिति सदोद्धं यतः कौमुदीं। कृत्वाख्यातिमवापुरद्य कुरुते धात्वर्धक पावलि यज्वेति प्रतिगृह्य पूर्ण कृपया सन्तोनुगृगहान्त्वमुं ॥ १० ॥ आनन्देन्द्रविभावाक्याच्छीहरानतस्तथा । मया कृतमिदं सम्यगबीयादाचन्द्रनारकं । १८॥ स्वस्त्यस्तु ।। - ।