SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५१२ वट ८-गती- लट् प्र. ए. वटते तिङन्तावतरणि:-बकारायात्मनेपदानि । लिट् लुद लद लोट् लड़ ववटे वाटता वरिष्यते वटतां अवदत वस- श्राच्छादने लुक् लट् लिट् लुद प्र. ए. वस्ते- वसाते- वसते- वत्से- वसार्थ वध्वे लट् लोट् लड़ लिङ् श्रशीर्लिङ् प्र. ए. ववसे वसिता वसिष्यते वस्तां अवस्त वसीत वसिषीष्ट लुङ् अवसिष्ट ङ् अवसिष्यत घनी-वर्जने- लट् लिट् लुट् प्र. ए. वक्ते लिङ् व्रवृजे वर्जिता आशीर्लिङ वर्जिषीष्ट प्र. ए. वृजीत घोड़-वीतिनातुल्ये - लट् प्र. ए. वेवेते ओवीजी लद वर्जिष्यते वृक्तां लुट् लिट् विविव्ये aata वृज्ञ् लुङ् अवर्जिष्ट वीङ, वरणे - श्यन् वीयते लिट् वृतु-वरणे - वृत्यते - पत्तेवावृत्यते- वावृतांचक्रे - वरणे संभक्तो- श्ना लद लट् भयचलनयेोः शः श्रयमुत्पूर्वः लिट् प्र. ए. उद्विजते उद्विविज विदल- लाभे लट् लिद प्र. ए. विंदते- विंदति विवेद - विविदे व्याघ्रभूतिमत्तेसेट् - वेदिता - भाष्यमते- परिवेत्ता प्र. ए. वृणीते - वृणाति लट् वेवीष्यते लड़ लिङ श्राशीर्लिङ लुङ लङ् प्र. ए. प्रवेवीत वेवीत वेविषीष्ट प्रवेविष्ट अवेवीष्यत वाश-शब्दे सड लट् लिट् लुद लट् लोद प्र. ए. वाश्यते ववाशे वाशिता वाशिष्यते - वाश्यतां अवाश्यत विद-सत्तायां - लट् लुट् लट् लोट् प्र. ए. विद्यते वेत्ता वेत्स्यते विदातां लुद उद्विजिता लिट्- ववार - ववरे - वत्रे - ववृषे - ववृथे लुद वरिता - वरीता श्राशीर्लिङ लुङ् अवरिष-अवरिष्ट - अवष्टा लड वृक्त लड़ वर्जिष्यत वर्यात् वारीत् लोट् daीतां लङ् अविद्यत लट् उद्विनिष्यते
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy