SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । ) ft म. यति . तेपास . क्षेप्यामि क्षेपयतः तेप्स्यथः .. क्षेप्यावः क्षेप्यन्ति क्षेपस्यथ ...... क्षेप्स्यामः लोट् . .. तिपतु-तिपतात क्षिप-तात तियाणि तियतां तिपतं तिपाव तिपन्तु . तिपत तिपाम लह . म. अतिपत अतिपः अति __ अक्षिपता अतिपतं अतिपाव अक्षिपन् . . अतिपत अतिपाम विधिलिङ तिपेत. तिपयं क्षिपेतां तिपतं तिपेव तिपेयुः तिः क्षिपेत तिपेम आशीर्लिङ ए. तिप्यात तिप्यास्तां ब. चिप्यासुः . तिप्याः तिप्यास्तं तिप्यास्त क्षिप्यासं तिप्यास्व तिप्यास्म अप्सीत् . अप्तां अप्सुः . अप्सीः अतप्तं अप्ति अप्स . प्रप्स्व अस्मि . २. अक्षेपयत अोप्या : नेप्स
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy