________________
२२४
तिहन्तार्णवतरणि:-ककारादिपरस्मैपदानि ।
द्वि. अक्षेप्स्यतां अक्षेप्स्यतं अतेप्स्याव ब. अतेप्स्यन अतेप्स्यत अप्स्याम क्षिप-धाताहतुर्माण- लट्- तेपति-क्षेपयते क्षिप-धातोस्सन्- लट्- चितिपिति-चिपिति क्षिपधातार्यहलुक्- लट्- चेतिप्यते क्षिप-धातायङलुक्-लट्- क्षितिपीति-चेक्षेतिअथशः-कश-विलेखने
ए..
कृषामि
षति कृषतः कृर्षान्त
कृषावः
ब.
कृषसि कृषथः कृषथ लिट्
कृषामः
उ.
चकर्ष चकर्षतः चकर्षः
चर्षिय चकृषयः
चकर्ष चकृषिव चषिम
उ. क्रष्टा-कष्टी ऋष्टासि-कष्टासि कष्टास्मि-कष्टास्मि अष्टारी-कष्टारी ऋष्टास्यः-कटास्यः अष्टास्वः–कष्टास्वः अष्टार:-कष्टारः कष्टास्य-कष्टास्य ऋष्टास्मः-कटास्मः
अत्यति-कति प्रयास-कर्यसि क्रयामि-कामि प्रक्ष्यत:-क_तः ऋक्ष्यथः-कीयः प्रत्यावः-कावः ऋत्यंति-कति यथ-कर्त्यथ . यामः-कामः
लोट
कृषाणि
द्विः
कृषतु-कृषतात कृषतां .
कृष-कृषतात कृषतं कृषत
कृषाव