SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २२४ तिहन्तार्णवतरणि:-ककारादिपरस्मैपदानि । द्वि. अक्षेप्स्यतां अक्षेप्स्यतं अतेप्स्याव ब. अतेप्स्यन अतेप्स्यत अप्स्याम क्षिप-धाताहतुर्माण- लट्- तेपति-क्षेपयते क्षिप-धातोस्सन्- लट्- चितिपिति-चिपिति क्षिपधातार्यहलुक्- लट्- चेतिप्यते क्षिप-धातायङलुक्-लट्- क्षितिपीति-चेक्षेतिअथशः-कश-विलेखने ए.. कृषामि षति कृषतः कृर्षान्त कृषावः ब. कृषसि कृषथः कृषथ लिट् कृषामः उ. चकर्ष चकर्षतः चकर्षः चर्षिय चकृषयः चकर्ष चकृषिव चषिम उ. क्रष्टा-कष्टी ऋष्टासि-कष्टासि कष्टास्मि-कष्टास्मि अष्टारी-कष्टारी ऋष्टास्यः-कटास्यः अष्टास्वः–कष्टास्वः अष्टार:-कष्टारः कष्टास्य-कष्टास्य ऋष्टास्मः-कटास्मः अत्यति-कति प्रयास-कर्यसि क्रयामि-कामि प्रक्ष्यत:-क_तः ऋक्ष्यथः-कीयः प्रत्यावः-कावः ऋत्यंति-कति यथ-कर्त्यथ . यामः-कामः लोट कृषाणि द्विः कृषतु-कृषतात कृषतां . कृष-कृषतात कृषतं कृषत कृषाव
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy