SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । २२५ अकृषं in i@ अकृषत अकृषां अकृषन् कृषः अकृषत कृषत अकृषाव अकृषाम विधिलिङ कृषेत कृषतां कृतः कृषेतं कृषेत कृषेयं कृषेव कृषेयुः कृषम . nio . पाशीर्लिङ in कृष्यात . कृष्यास्तां कृष्यासुः कृष्याः कृष्यास कृष्यास्त कृष्यासं कृष्यास्व कृष्यास्म अक्रातीत-अकार्तीत-प्रकृतत अक्राक्षी:-अकार्ती:-अकृतः अक्राष्टां-अकाष्टी–अकृक्षतां अक्राष्टं-अकाष्ट-अष्टक्षतं अक्रातुः-अकार्यु:-अकृतन अक्राष्ट-अकाष्र्ट-अस्तत उत्तम द्वि.. अक्रातं अका-प्रकृतं अकात्वं-अकाद्ध-अकृताव अकात्म-अकात्म-अकृताम लड़ ए. प्रयत-अकात अक्रत्यः-अक_ः अत्यं-अकत्यं द्वि. अक्रयतां अक_तां अत्यतं-अकळतं अक्रयाव-अकाव ब. अक्रत्यन्–अकोन अक्रयत-अकयंत अक्रयाम-अकाम कुण-शब्दोपकरणयोः- लट् लिट् लुङ प्र. ए. कुणति चुकोण अकोणीत अकोणि व्यत् .
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy