________________
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि ।
२२५
अकृषं
in i@
अकृषत अकृषां अकृषन्
कृषः अकृषत कृषत
अकृषाव अकृषाम
विधिलिङ
कृषेत कृषतां
कृतः कृषेतं कृषेत
कृषेयं कृषेव
कृषेयुः
कृषम .
nio .
पाशीर्लिङ
in
कृष्यात . कृष्यास्तां कृष्यासुः
कृष्याः कृष्यास कृष्यास्त
कृष्यासं कृष्यास्व कृष्यास्म
अक्रातीत-अकार्तीत-प्रकृतत अक्राक्षी:-अकार्ती:-अकृतः अक्राष्टां-अकाष्टी–अकृक्षतां अक्राष्टं-अकाष्ट-अष्टक्षतं अक्रातुः-अकार्यु:-अकृतन अक्राष्ट-अकाष्र्ट-अस्तत
उत्तम
द्वि..
अक्रातं अका-प्रकृतं अकात्वं-अकाद्ध-अकृताव अकात्म-अकात्म-अकृताम
लड़
ए. प्रयत-अकात अक्रत्यः-अक_ः अत्यं-अकत्यं द्वि. अक्रयतां अक_तां अत्यतं-अकळतं अक्रयाव-अकाव ब. अक्रत्यन्–अकोन अक्रयत-अकयंत अक्रयाम-अकाम कुण-शब्दोपकरणयोः- लट् लिट् लुङ
प्र. ए. कुणति चुकोण अकोणीत अकोणि व्यत् .