________________
२२ सन्तार्णवतरणिः-ककारादिपरस्मैपदानि । क्षुर-विलेखने- लट् लिद लुङ
प्र. ए• तुरति चुतोर अतोरीत अक्षोरिष्यत् किल-श्वेत्यक्रीडनयोः- लट् . लिट् लुङ
प्र. ए. किलति चिकेल अकेलीत अलिष्यत् कुट-कौटिल्ये- लट्- प्र. ए. कटति शेषंपर्ववत् कुच-संचलने- लट्- कुति- लिद-चुकोच कुज-शब्दे- लट्- कुर्जातकड-शब्दे- लट्- कडतिकड-घनत्वे- लट्- कृतिकुड-बाल्ये- • लट्- कुतिकड-निमज्जने- लट्- कृतिक्षि-निवासगत्यो:- लद लिद लुट
प्र. ए. तिर्यात चिताय नेता अतैषीत
प्र. ए. लङ् अतेष्यत् । कृ-विक्षेपे- लट् लिद लुद
आशिर्लङ लह * प्र• ए. किरति चकार करिता-करीता कार्यात अकारीत कती-वेष्टनेछेदनेच-श्नम्ए. कृत्ति कृत्सि कर्णात्म .. द्वि. कृन्तः
कृन्यः कृन्तंति कृन्य
छन्त्मः लिद
लद
म.
प्र.
म.
चकर्त चस्ततः
चकर्तिय चटतः चष्ठत
चकर्त चक्षतिव चतिम
चकृतः
उ.
प्र.
कर्तिता द्वि. “कर्तितारी 'ब. कर्तिताः
कर्तितासि कर्तितास्थः कर्तितास्थ
कर्तितास्मि कर्तितास्वः कर्तिताम: