________________
३१४
द्वि.
jio s
द्वि.
ब.
तिङन्तार्णवतरविः - गकारायात्मनेपदानि ।
विधिलिङ
प्र.
गोटातां गोष्टेरन्
प्र.
गोष्टिपीट
गोष्टिषीयास्तां गोष्टिषीरन्
ले- दैन्ये
प्र.
प्र.
गोष्टिष्ट गोष्टिषातां गोष्टिषत
गोष्टिष्यत
गोष्टिष्यतां
गोष्टिष्यन्त
लद
प्र. ए. म्लेपते
लद
घाटप्र. ए. गल्भते
म.
.
गोष्टेयाथां
गोष्टध्वं श्राशीर्लिङ्
म.
गोष्टिषीष्ठाः गोष्टिषीयास्यां
गोष्टिषीध्वं
लुङ
म.
अष्टिष्ठाः गोष्टिषाथां गोष्टिध्वं
सृङ
म.
गोष्टिष्यथाः गोष्टिष्येथां
गोष्टिष्यध्वं
लिद लुद जिग्लेपे म्लेपिता
लिद
जगलमे
उ.
लुद गमिता
गोष्टह
गोष्ट महि
उ.
गोष्टिषीय गोष्टिषीर्वाह गोष्टषीमह
उ.
गोष्टिषि गोष्टिवहि गोष्टिष्महि
उ.
6.
लङ
विधिलिङ् श्राशीर्लिङ लुङ
प्र. छ. अम्लेपत ग्लेपेत ग्लेपिषीष्ट अम्लेपिष्ट अम्लेपिष्यंत
गेम्लेटचदन्ये
गोष्टिष्ये गोष्टिष्यावहि गोष्टिष्यामहि
लुद ग्लेपिष्यते
लेद ग्लेपतां
सद
गमिष्यते
लोद गल्भतां
लड़
विधिलिङ् श्राशीर्लिङ
लुङ
लड़
प्र. ए. अगल्भत गल्येत गल्मिषीष्ट अगल्पिष्ट अगमिष्यत ग्ले-ग्लेप-सेवने- लट्- गेवते - गेपते - शेषं ग्लेप्टवत्
गेपु-ग्लेष- अन्विच्छायां पूर्ववत् सु-श्रदने- लद् लिद
सुद
सद लोद
म. ए. बसते नयेसे म्रिता यसिष्यते असतां यस्त