________________
तिङन्तार्णवतरणि:-धकारादिपरस्मैपदानि ।
४३३
म.
.
माता मातारी मातारः
ध्मातास्मि मातास्वः ध्मातास्मः
मातासि मातास्थः मातास्थ . लूट
म. मास्यसि ध्मास्यथः मास्यथ
'मास्यति मास्यतः ध्मास्यन्ति
ध्मास्यामि ध्मास्यावः मास्यामः
लोट
धमतु-धमतात धमतां धमन्तु
म. धम-धमतात धमतं
धमानि धमाव
धमत
धमाम ..
लङ,
अधमत्
अधमतां अधमन
अधमः अधमतं अधमत विधिलिद
प्रधमं अधमाव धमाम
धमेयं
धमेत धमेतां
धमे धमेतं धमेत श्राशीलि
धमेव धमेम
धमेयुः
ए. पायात-प्रेयात माया:-ध्येयाः मायासं-ध्येयासं
मायास्तां-यास्तां ध्मायास्तं-ध्येयास्तं मायास्व-प्रेयास्त्र ब. मायासुः-ध्येयासुः मायास्त-ध्येयास्त मायास्म-ध्येयास्म
ए.
अध्यासीत्
अध्मासीः
अमासि