SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणि:-धकारादिपरस्मैपदानि । ४३३ म. . माता मातारी मातारः ध्मातास्मि मातास्वः ध्मातास्मः मातासि मातास्थः मातास्थ . लूट म. मास्यसि ध्मास्यथः मास्यथ 'मास्यति मास्यतः ध्मास्यन्ति ध्मास्यामि ध्मास्यावः मास्यामः लोट धमतु-धमतात धमतां धमन्तु म. धम-धमतात धमतं धमानि धमाव धमत धमाम .. लङ, अधमत् अधमतां अधमन अधमः अधमतं अधमत विधिलिद प्रधमं अधमाव धमाम धमेयं धमेत धमेतां धमे धमेतं धमेत श्राशीलि धमेव धमेम धमेयुः ए. पायात-प्रेयात माया:-ध्येयाः मायासं-ध्येयासं मायास्तां-यास्तां ध्मायास्तं-ध्येयास्तं मायास्व-प्रेयास्त्र ब. मायासुः-ध्येयासुः मायास्त-ध्येयास्त मायास्म-ध्येयास्म ए. अध्यासीत् अध्मासीः अमासि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy