________________
=
ब.
ए.
द्वि ऊचतुः - ऊचु: - ऊचिरे
उवाच-ऊचे
तिङन्तार्णव तरणिः - बकारादिपरस्मैपदानि |
लिट्
म.
बोस - - प्रोणने -
प्र.
लुद
लट्
प्र. ए. वक्ता वक्ष्यति विधिलिङ
प्र. ए. ब्रूयात् - ब्रवीन बसु - स्तंभ-यन- लट्
प्र. ए. बभ्यति
बुझ से उत्सर्गे -
ऊवचिथ उवक्य-ऊचिषे
- ऊचाते ऊचथु:-: ऊच-ऊचिध्वे
लट्
प्र. ए. बिस्पति
लट्
प्र. ए. बुपति
बल - प्राणने
बंध-बंधने - प्रना- लट्
प्र. ए. बध्नाति लाद प्र. ए. बंधान
:- ऊचाथे
लद
प्र. ए. बर्हयति
लुङ
लिट् बुबास अबुसत्लिट् लुट् प्र. ए. बिलति बिबेल बेलिता बेलिष्यति- बिलतु-बिलतात् - बड-संवरणे- लट् लिट लुट्
बिल-भेदने-शः - लट्
लट्
लुट्
प्र. ए. बुडति बुत्रोड
लोट् ब्रोडिता ब्रोडिष्यति बुडतु-बुडतात् लिट् बबंधिय - बबंड बंडा वत्स्यति
लुट्
लट्
लङ
-
लोट्
लुङ.
ब्रवीतु व्रतात्-व्रतां आशीर्लिङ् उच्चात् -वलीत उवेोचत् -
लुङ
-त उवक्ष्यत् -
लुट्
लिट् लुट् लोट् बबास बसित बसिष्यति बस्यतु-तात् लिद लुट्
लुङ
बिबेस
बेसिता बिसत्
उ.
उवाच-उवच-ऊचे ऊचिव - ऊचिव हे ऊचिम-ऊचिमहे
लुङ.
अविबर्हत्
लट्- बलयति
लङ
अब्रवीत् अनूत
बांत्सीत्-बांद्धां-
बुध-संयमने - णिच्- लट्- बोधयति- बंधेति चांद्र: बुस्त - श्रादरानादरयोः लद बुस्तर्यात लिट् बुस्तयांचकार बिल-भेदनेलोट् प्र. ए. बेलयति ब्रूस - हिंसायां - लट्- ब्रूसर्यात - लिद ब्रूसयांचकार
लट्
बर्फ-हिंसायां
इति वकारादिपरस्मैपदानि
इतिश्यन्
लेट्
लङ
अबे सिध्यत्
लुट्
लट्
बेलयिता बेलयिष्यति बेलयतु- बेलयतात्
-त
लुङ,
बर्हयिष्यत्