________________
४६९
तिङन्तार्णवतरण:-प्रकारादिपरस्मैपदानि ।
अथ भकारादिपरस्मैपदानि । भूसत्तायां- शप
लट् भवति भवसि
भवामि भवतः भन्ति
लिद
T
भवथः
भवाव:
भवथ
भवामः
.
बभव
बभव बभवतुः
बभविष बभविम
बभवः
बविथ बभूवथुः बभूव
लुद भर्भावतासि भवितास्थः भवितास्थ
म.
भविता भवितारी भर्भावतारः
भवितास्मि वितास्वः भवितास्मः
लद
भविति भविष्यतः भवन्ति
भविष्यसि भविष्यथः भविष्यथ
भविष्यामि भविष्याव: भविष्यामः
लोद
भवतु-भवतात् भवतां भवन्तु
भव-भवतात भवतं भवत
भवानि भवात्र भवाम
अभवत
अभवतां . अभवन्
अभवः अभवतं
द्विः ब.
अभवं
भवाव "अभधाम