SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४७० तितार्णवतरणि:-भकारादिपरस्मपदानि । विधिलिद भवेत भवेतां । भवेयुः भवेः भवेतं भवेयं भवेव भवेम भवेत आशीर्लिब म. भयाः भयास्तं भयास्त भयात् भयास्ता भूयासुः भूयासं भूयास्व भयास्म अभूत अभूतां अभूवन . अभः अभूतं अभूत अभव अभव अभम लङ. अभविष्यः अभविष्यतं अर्भावष्यत अविष्यं अभविष्याव अभविष्याम ब. अभविष्यत द्वि. अर्भावष्यतां अर्भावष्यन भू-धाताहेतुमण्णिच् भावति द्वि. भावयतः भावन्ति लट् म. भावर्यास भावयथः भावयथ लिट् । भावयामि भावयावः भावयामः प्र. उ. भावयामास भावयामासतुः भावयामासुः भावयामासिथ भावयामासयुः भावयामास भावयामास . भावयामासिव भावयामासिम भावयिता भावयितासि भावयितास्मि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy