________________
४७०
तितार्णवतरणि:-भकारादिपरस्मपदानि ।
विधिलिद
भवेत भवेतां । भवेयुः
भवेः भवेतं
भवेयं
भवेव भवेम
भवेत
आशीर्लिब
म. भयाः भयास्तं भयास्त
भयात् भयास्ता भूयासुः
भूयासं
भूयास्व भयास्म
अभूत अभूतां अभूवन .
अभः अभूतं अभूत
अभव अभव अभम
लङ.
अभविष्यः अभविष्यतं अर्भावष्यत
अविष्यं अभविष्याव अभविष्याम
ब.
अभविष्यत द्वि. अर्भावष्यतां
अर्भावष्यन भू-धाताहेतुमण्णिच्
भावति द्वि. भावयतः
भावन्ति
लट्
म.
भावर्यास भावयथः भावयथ
लिट् ।
भावयामि भावयावः भावयामः
प्र.
उ.
भावयामास भावयामासतुः भावयामासुः
भावयामासिथ भावयामासयुः भावयामास
भावयामास . भावयामासिव भावयामासिम
भावयिता
भावयितासि
भावयितास्मि