________________
४७१
तिजन्तार्णवतरण:-भकारादिपरस्मैपदानि ।
लुट भावयितारी भावयितास्यः
भावयितास्वः भावयितारः भावयितास्थ भार्वायतास्मः
लट् भायिष्यति भावयिसि भायिष्यामि भावयिष्यतः मावयिष्यथः भावयिष्याव: भावयिष्यन्ति भावयिष्यथ भावयिष्यामः
लोद
भावयतु-भावयतात भावय-भावयतात भावयतां
भावयतं भावयन्तु
भावयत
भावयानि भावयाव भावयाम
उ.
अभावयत अभावयतां अभावयन्
लङ
म. अभावयः प्रभावयतं अभावयत
अभावयं अभावयाव अभावयाम
ब.
विधिलिङ्
वि.
!!!!!!
भावयेत् भावयेतां भावयेयुः
भावये: भावयेतं भावयेत पाशीलिङ
भावयेयं भावयेव भावयेम
ए.. भाव्यात द्वि. भाव्यास्तां ब. भाव्यासुः
भाव्याः भायास्तं भाव्यास्त .
भाव्यासं भाव्यास्व भाव्यास्म
... अभीभवत
अभीभव...
अभीभव