SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४०२ तिलावतरणिभकाराविपरस्मैपदानि । द्विः अभीभवतां अभीभवन अभीभवतं अभीभवत अभीभवाव अभीभवाम लड म. अभावयिष्यत् अभायिष्यः द्वि. अभायिष्यतां अभायिष्यतं . . अभावयिष्यन् __ अभायिष्यत भू-धातोस्सन् अभावयिष्यं মাময়িকা अभावयिष्याम लद उ. बुभषामि टू ए.. बुभषति बुभास द्विः बुभषतः অথ: बुभषावः ब... बुभर्षान्त बुभषथ बुभषामः लिट लोट प्र. ए. बुभषामास बुषिता बुषिष्यति बुभषतु-तात् लङ्ग लिङ्ग प्राशीर्लिङ, लुङ प्र. ए. अबुभूषत् बुभूषेत बुभष्यात अबुभूषीत अबुभूषिष्यत् भू-धातार्यक लट बोभयते बोभूयेते बोभयेथे बोभयावह बोभयध्ये बोभूयामहे बोभूयसे बोभये बोभूयन्ते लिट बोभूयांचने बोभयांचक्राते बोभयांक्रिरे बोभूयांचकृषे बोभयांचत्राथे बाभूयांचध्ये बोभयांचके बाभयांचवहे. बोभूयांवधमहे बोयिता बोर्भायतारी बोणिसारः बोभूयितासे बोयिताहे बोयितासाथे बोयितास्वहे बोभूयिताने बोयितास्महे . .
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy