________________
तिङन्तार्णवतरणि:-भकारादिपरस्मैपदानि ।
४७३
तद
बोयिष्यते बोयिष्येते बोभूयिष्यन्ते
. बोभूयिष्यसे बोयिष्येथे
बोयिष्ये बोयिष्यावहे बोयिष्यामहे
लोट
बोभूयतां बोभूयेतां बोभयन्तां
बोभयस्व बोभयेथा
बोभूयै बोभयावहै बोभूयामहै
बेभयध्वं
लड़
म
.
अबोभयत अबोभयथाः अबोभये अबोभूयेतां अबोभूयेथां अबोभूयाहि अबोभूयन्त अबोभूयध्वं अबोभूयाहि
विधिलिङ बोभयेत बोभयेथाः
बोभयेय द्विः बोभयेयातां बोभयेयाथां बोभयहि बेभूयेरन् बोभयेध्वं
बोभूयेमहि श्राशीर्लिङ,
उ. बोयिषीष्ट बोयिषीष्ठाः बोर्भायषीय बोयिषीयास्तां बोयिषीयास्यां बोयिषीबहि बोभूयिषोरन् बोयिषीध्वं बोयिषीमहि
म.
11
अबोयिष्ट अबोधयिष्ठाः । अबोभयिषातां अबो यषायां अबोधयिषत __अबोयिद्धं
अबोयिषि अबोभयहि अबोयिष्यहि
अबोधयिष्यत
अबोधयिष्यथाः .. अबोधयिष्य