SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४७४ तिङन्तार्णवतरणिः-भकारादिपरस्मैपदानि । द्वि. अबोयिष्येतां अबोयिष्येयां . अबोर्भायष्याहि अबोभूयिष्यन्त अबोभूयिष्यध्वं अबोभूयिष्यामहि भू-धातार्यङ् लुक बोभवीति-बोभोति बोभवीषि-बोभाषि बोभवीमि बोभतः बोभथः बोभवः মন্নান बोभथ बोभमः लिद बाभवांचकार बोभवांचक्रतुः बाभवांचकर्थ बोभवांचक्रथुः बाभवांचक्र बाभवांचकार-चकर बोभवांवश्व बोभवांचक्रम बोभवांचक द म. म. बोभविता बोभवितासि बोभवितास्मि बोभवितारी बोभवितास्यः बोभवितास्वः बोर्भावतारः बोभवितास्थ बोभवितास्मः लद बोर्भावष्यति बोभविास बोभविष्यामि बोभविष्यतः बोर्भावष्यथः बोभविष्यावः बोभवन्ति बोभविष्यथ बोभविष्यामः लोट ए. बोभवीतुः-बोभातु-बोभूतात बोभूहि-बाभूतात बोभवानि द्वि. बोभतां बोभतं बोभवाव ब. बोभूवतु बोभवाम . लङ, ए. अबोभवीत-अबोभोत अबोभवी:-अबोभोः अवोभवं द्वि. अबोभतां अबोभव ब. अबोभवुः, - बाभूत" अबोभम ___ बोभत अबोभूतं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy