________________
४७४
तिङन्तार्णवतरणिः-भकारादिपरस्मैपदानि ।
द्वि. अबोयिष्येतां अबोयिष्येयां . अबोर्भायष्याहि
अबोभूयिष्यन्त अबोभूयिष्यध्वं अबोभूयिष्यामहि भू-धातार्यङ् लुक
बोभवीति-बोभोति बोभवीषि-बोभाषि बोभवीमि बोभतः बोभथः
बोभवः মন্নান
बोभथ
बोभमः
लिद
बाभवांचकार बोभवांचक्रतुः
बाभवांचकर्थ बोभवांचक्रथुः बाभवांचक्र
बाभवांचकार-चकर बोभवांवश्व बोभवांचक्रम
बोभवांचक
द
म.
म.
बोभविता बोभवितासि बोभवितास्मि बोभवितारी बोभवितास्यः बोभवितास्वः बोर्भावतारः बोभवितास्थ बोभवितास्मः
लद बोर्भावष्यति बोभविास बोभविष्यामि बोभविष्यतः बोर्भावष्यथः बोभविष्यावः बोभवन्ति बोभविष्यथ बोभविष्यामः
लोट ए. बोभवीतुः-बोभातु-बोभूतात बोभूहि-बाभूतात बोभवानि द्वि. बोभतां
बोभतं
बोभवाव ब. बोभूवतु
बोभवाम
. लङ, ए. अबोभवीत-अबोभोत अबोभवी:-अबोभोः अवोभवं द्वि. अबोभतां
अबोभव ब. अबोभवुः, - बाभूत" अबोभम
___ बोभत
अबोभूतं