________________
तिङन्तार्णवतरणिः-भकारादिपरस्मैपदानि ।
विधिलिद
४५
४७५
बोभूयां
बोभयात् . बोभयातां बाभूयुः
बोभयाः बोभयातं बोभयात
बोभूयाव
बोभूयाम
श्राशीर्लिङ, .
बोभयात् द्विः बोभयास्तां
बोभूयासुः
बोभयाः बोभयास्तं बोभूयास्त
बोभ यासं बाभयास्व बाभूयास्म
लुङ,
ए. अबोभवीत-अबोभत अबोभवी:-अबोभोः अबोभवं द्वि. अबोभूतां अबोभूतं
अबोभवः ब. अबोभूवुः
अबोभूमः
अबाभूत
ए. अबोर्भावष्यत अबोभविष्यः अबोभविष्य द्वि. अबोभविष्यतां अबोर्भावष्यतं बोर्भावष्याव ब. अबोर्भावष्यन अबोभविष्यत अबोभविष्याम भिदि-अवयवे- लट् लिट्
प्र. ए. भिंदति बिभिंद अभिंदीत अभिंदिष्यत भट-मती- लट् लिट् लुट् लुद लोद : प्र. ए. भटति बभाट भटिता भटिति भटतुं-भटतात
लङ, लिङ, पाशीलिङ लुङ, . म. ए अभटत् भटेत भट्यात अभाटीत-अभटीत अटिष्यत्भट-धाताहंतुणिच् लट्
लिट् । प्र. ए. भाटयति-भाटयते भाटयामास
लोट् प्र. ए. भाटयिता भाटयिष्यति-भाटयिष्यते भाटयतु-भाटयतात
लुङ
लड.
लिड
प्र. ए. अभाटयत-अभाटयत भाटयेत-भाटयेत
पाशीर्लिङ् म. ए. भाट्यात-भादयिषीष्ट कभीभटत-अभीभटत अभायिष्यत