SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १९३ choos द्वि. রর ivajibo is तिङन्तार्णवतरण: - ककारादिपरस्मैपदानि । लुङ ivdio is bhoo far. प्र. चुकुंथत् चुकुंथतां चुकुंथन लङ प्र. ए. अकुंशयत प्र. कथयिष्यत् कुंथयिष्यतां कुंथयिष्यन् प्र. चुकुंथिषति चुकुंथिषतः चुकुंथियन्ति म. चुकुंथ: चुकुंथतं चुकुंथत चुकुंथिषिता चकथिषितारी चुकुंथिषितार: लड म. कुथि - धातोरपि क्रियाफले कर्तृगामिनिसत्यात्मनेपदं भवति लट् लिद लुद लट् लोद प्र. ए. कुंथयते कुंथयांचक्रे कुंथयिता कुंथयिष्यते कुंथयतां • कुंथयिष्यः कुंयतं अर्थात विधिलिङ्ग आशीर्लिङ कुंथयेत- कुंथयिषीष्ट लङ्-अकुंथयिष्यत इत्याद्यूसं . कुथि - धातोस्सन् लद म. चुकुंथिर्षास चुकुंथिषथः चुकूथिषथ लिद प्र. चुकुंथिषामास चुकुंथिषामासतुः चुकुंथिषामासधुः चुकुंधिषामासुः चुकुंथियामास म. चुकुंथिषामासिथ लुंद म. उ. चुकुंथिषितासि चुकुंथिषितास्यः 'चुकुंथिषितास्य चुकुंथं चुकुंथाव चुकुंथाम उ. कथयिष्यं कुंथण्याव कथयिष्याम उ. चुकुंथिषामि चुकुंथिषाव: चुकूथिषाम: उ. लुङ चुकुंथत चुकुंधियामास चुकुंथिषामासिव चुकुंथिषामासिम उ. चुकुंथिषितास्मि चुकुंथिषितास्वः चुकुंथिषितास्मः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy