SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १९९ तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । कुंथयांचक्रतुः कुंथयांचक्रथुः कुंथयांचव कुंथयांचक्रुः कुंथयोचक्र कुंथयांचकम कुंयिता कंयितासि कुंयितास्मि कुर्थायतारी कुंयितास्थः कुंयितास्वः कुंयितारः कुंयितास्य कुंयितास्मः लट् कुंयति कुंथयिष्यसि कुंयिष्यामि कुंयष्यतः कंयिष्यथः कुंयिष्यावः कुर्थायन्ति कुंर्थायष्यथ कुंयिष्यामः लोट कुंथयतु-कुंथयतात् कुंथय-कुंघयतात कुंथयामि कथयतां । कुंथयतं कुंथयाव कुंथयत कुंथयन्तु कुंथयाम अकुंथयत् अकुंथयतां अकुंथयन् अकुंथयः अकथयतं अकुंथयत विधिलिङ्ग अकुंथयं अकुंथयाव अकुंथयाम : कुंथये: कुंथयेत् कुंथयेतां कुंथयेयुः कुंथयेतं कुंथयेयं कुंथयेव कुंथयेम कुंथयेत पाशीलिङ कुंथ्यासं ___कुंथ्यात् कुंथ्यास्तां कुंथ्याः . कुंथ्यास्तं . कुंथ्यास्त, कुथ्यास्व कुथ्यास्म..
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy