________________
भ्वादिक्रमानुसारेणस्थितायेधातवः पुरा। अकारादिक्रमेणाट्यविभज्यार्थामुसारतः । श्रोमदानंददंतींद्रमहाराजपराज्ञया । ध्वन्वाडान्वयगोपालकृष्णयज्वाकरोदमुं ॥
अथ धातुपाठः प्रारभ्यते।
पृष्ठ
KAR
अकारादयः।
एष्ठ
अन-प्राणने अक-कुटिलायांगती- शए परस्मैपदं ५२
लुका प० ५८
अनोस्थ-कामे अकि-लक्षणे-
श्यन् श्रा० ६२ शप प्रात्मनेपदं ७२ अबि-गती
शम् श्रा० ८२ अक्ष-व्याप्ती
शप् प० ४७ अम-कुटिलायांगता- शप् प० ५४
श्रबि-शब्दे- अभिच शप श्रा० अगद-निरोगत्वे
अभ-गत्यर्थः
शप् प० ४२ शप् प० ६८ अगि-गत्यर्थः
अम-गत्यादिषु- शप प० ३८
शप् प० १६ अगि-गती
अम-रोगे
णिच् प० ११ शप् प० ९६
कंयादिः प०६८ अघि-गत्याक्षेपे
अम्बर-संवरणे মুহ স্মাৎ ৩
अय-गता श्रृङ-पदेलक्षणेच- शप प० ०
शम् श्रा० ८४ शप् प० ६८ अर्क-स्तवने
णिच् प०६ अचु-रत्येके
शए प० ८६ अर्च-पूजायां
शप् प० २३ अचि-इत्यपरे
शप् प० अर्ज-अर्जने
शप प० २५ अज-गतिक्षेपणयोः शप् प०
अर्ध-मूल्ये
शए प० २९ अजि-गत्यर्थः
शप प०
अर्ज-प्रतियने णिच. प० ९५ अञ्च-गतिपूजनयोः
शय् प०
अर्द-गतीयाचनेच शप् प० १३ अञ्च-गतीयाचनेच
शप उभ.
अर्द-हिंसायां - णिच् उभ० ६१ अजू-व्यक्तिम्लक्ष्यकांति
अर्ध-उपयाचनायां णिच प्रा० ६१ श्नमा प० ६२
परर-पाराकर्मणि- कंचादि प०६८ স্মই-মিম
णिच् प० ६५ अर्व-गती
शप प० ३५ घट-गती
शए प० २६ अर्व-हिंसायां
शप् प०४३ अढ-अनादरे- स्वार्थणिच् प०६६
ग्रह-पूजायां
शप् प० ५० अह-अतिक्रमणहिंसनयोः शप श्रा० ७८
अर्च-पूजायां
शप् प० २३ टि-गती
शप प्रा० ० ग्रह-पूजायां
णिच् प० ५० अड-उटामने
शप् प० ३३ अल-भूषणपर्याप्तिवारणेषु- शए ५० ४० श्रडू-अभियोगे
शप ५० ३१ | अव-रक्षणगतिकांतिप्रीतिअण-शब्दार्थ:
शप् प०३६ तृप्त्यवगमप्रवेशश्रवणस्वा. आण-प्राणने
ध्यन् प्रा० म्यर्थयाचनक्रियेच्छादीश्रत-सातत्यगमने- शए प० १ प्त्यवाप्त्यालिंगनहिंसाअति-बंधने
शप प० १७ दानभागद्धिषु- शए प० ४५ अद-भक्षणे- अनिद लकः प० ५५/ अश-भोजने
ना. प० ६४ अटि-बंधने
शप १० १६ | अशू-व्याप्योसंघातेच नुः प्रा० । अंध-दृष्ट्यपचाते-उपसंहा
अस-गतिदीप्त्यादानेषु- शप उभ० ८८ रइत्येके णिच् प्रा०६८ अस-भुवि
लुक प० ५७
गतिण